मधुकर

मधुप, मधुव्रत, शिलीमुख, भ्रमर, भृङ्ग, पुष्पलिह्, इन्दिन्दिर, आलि, षट्चरण, चञ्चरीक, अलिन्, द्विरेफ

मधुकरमधुपमधुव्रतशिलीमुखभ्रमरभृङ्गपुष्पलिहः ।
इन्दिन्दिरालिषट्चरणचञ्चरीकालिनो द्विरेफाः स्युः ॥ २५५ ॥
verse 2.1.1.255
page 0031

कङ्क

पत्त्र, शर, मार्गण, बाण, चित्रपुङ्ख, विशिख, इषु, कलम्ब, सायक, प्रदर, काण्ड, पृषत्क, पत्त्रिन्, खग, शिलीमुख, रोप

कङ्कपत्त्रशरमार्गणबाणाश्चित्रपुङ्खविशिखेषुकलम्बाः ।
सायकप्रदरकाण्डपृषत्काः पत्त्रिणः खगशिलीमुखरोपाः ॥ ४६६ ॥
verse 2.1.1.466
page 0054