रुद्राणी

शर्वाणी, काली, कात्यायनी, भवानी, आर्या, अम्बिका, मृडानी, हैमवती, पार्वती, गौरी, उमा, भगवती, दुर्गा, चण्डी, दाक्षायणी, शिवा, अपर्णा, महादेवी, गिरिजा, मेनकात्मजा

रुद्राणी शर्वाणी काली कात्यायनी भवानी च ।
आर्याम्बिका मृडानी हैमवती पार्वती गौरी ॥ १५ ॥
उमा भगवती दुर्गा चण्डी दाक्षायणी शिवा ।
अपर्णा स्यान्महादेवी गिरिजा मेनकात्मजा ॥ १६ ॥
verse 1.1.1.15
page 0003

गोमायु

भूरिमाय, शृगाल, जम्बुक, शिवा, फेरण्ड, फेरव, फेरु, क्रोष्टृ, मृगधूर्तक

गोमायुर्भूरिमायः स्याच्छृगालो जम्बुकः शिवा ।
फेरण्डः फेरवः फेरुः क्रोष्टा च मृगधूर्तकः ॥ २२९ ॥
verse 2.1.1.229
page 0028

धात्री

आमलकी, शिवा

हरीतक्यभया पथ्या धात्री चामलकी शिवा ।
verse 2.1.1.618
page 0069