ऋतु

वसन्त, ग्रीष्म, प्रावृष्, शरद्, हेमन्त, शिशिर

त्रिंशदहोरात्रः स्यान्मासस्ताभ्यामृतुर्वसन्ताद्याः ।
ग्रीष्मः प्रावृट् शरदा हेमन्तः शिशिर इति ते षट् ॥ ११३ ॥
verse 1.1.1.113
page 0014

प्रालेय

अवश्याय, तुहिन, शिशिर, हिम, तुषार, मिहिका, नीहार

प्रालेयमवश्यायस्तुहिनं शिशिरं हिमं तुषारं च ।
मिहिका स्यान्नीहारो हिमसंघातो हिमानी च ॥ ६५० ॥
verse 3.1.1.650
page 0074