उशनस्

शुक्र, काव्य, दैत्यगुरु, भार्गव, कवि, धिष्ण्य

उशना शुक्रः काव्यो दैत्यगुरुर्भार्गवः कविर्धिष्ण्यः ।
verse 1.1.1.48
page 0007

मधु

माधव, शुक्र, शुचि, नभस्, नभस्य, इष, ऊर्ज, सहस्, सहस्य, तपस्, तपस्य

चैत्रादिमासा मधुमाधवौ द्वौ,
ततः परं शुक्रशुची क्रमेण ।
नभोनभस्यौ कथिताविषोर्जौ,
सहःसहस्यौ च तपस्तपस्यौ ॥ ११४ ॥
verse 1.1.1.114
page 0014

शुक्र

वीर्य, बल, बीज, इन्द्रिय, रेतस्

शुक्रं वीर्यं बलं बीजमिन्द्रियं रेत उच्यते ।
verse 3.1.1.638
page 0072

सार

श्रेष्ठ, स्थामन्, धन, शुक्र, मज्जन्

श्रेष्ठे स्थाम्नि धने शुक्रे मज्ज्ञि सार उदाहृतः ॥ ८५३ ॥
verse 5.1.1.853
page 0098