श्वस्

श्रेयस, कल्याण, श्वोवसीय, शिव, शुभ, भविक, भावुक, श्रेयस्, भव्य, भद्र, मङ्गल

श्वः श्रेयसं स्यात्कल्याणं श्वोवसीयं शिवं शुभम् ।
भविकं भावुकं श्रेयो भव्यं भद्रं च मङ्गलम् ॥ १२२ ॥
verse 1.1.1.122
page 0015

प्राग्र्य

प्राग्रहर, प्रवेक, अपर, वर्य, वरेण्य, वर, श्रेष्ठ, प्रेष्ठ, अनुत्तम, मधुर, मञ्जु, प्रिय, मञ्जुल, हृद्य, हारि, मनोहर, रुचिर, कान्त, पर, सुन्दर, सौम्य, साधु, वल्गु, चारु, सुषम, वाम, शुभ, पेशल, अग्र्य, प्रधान, प्रमुख, पुरोग, मुख्य, परार्ध्य, प्रवर, प्रवर्ह, अग्रेसर, सत्तम, उत्तम, ग्रामण्य, अग्रण्य

प्राग्र्यं प्राग्रहरं प्रवेकमपरं वर्यं वरेण्यं वरं,
श्रेष्ठं प्रेष्ठमनुत्तमं च मधुरं मञ्जु प्रियं मञ्जुलम् ।
हृद्यं हारि मनोहरं च रुचिरं कान्तं परं सुन्दरं,
सौम्यं साधु च वल्गु चारु सुषमं वामं शुभं पेशलम् ॥ ६८९ ॥
अग्र्यं प्रधानं प्रमुखं पुरोगं,
मुख्यं परार्ध्यं प्रवरं प्रवर्हम् ।
अग्रेसरं सत्तममुत्तमं च,
ग्रामण्यमग्रण्यमुदाहरन्ति ॥ ६९० ॥
verse 4.1.1.689
page 0080