शृङ्ग

शिखर, कूट

शृङ्गं च शिखरं कूटं निर्झरः प्रस्रवोऽम्भसाम् ॥ १६६ ॥
verse 2.1.1.166
page 0021

विषाण

शृङ्ग

भग्नशृङ्गस्तु कूटः स्याद्विषाणं शृङ्गमुच्यते ॥ २६७ ॥
verse 2.1.1.267
page 0032

ककुद

शृङ्ग, प्रधान

समितिः सङ्गतिसभयोः ककुदं शृङ्गे विदुः प्रधानेऽपि ।
verse 5.1.1.821
page 0094

ललाम

भूषा, लाङ्गूल, प्रधान, शृङ्ग, प्रभाव, पुण्ड्र, ध्वज, लक्ष्म, तुरङ्ग

भूषायां लाङ्गूले प्रधानशृङ्गप्रभावपुण्ड्रेषु ।
ध्वजलक्ष्मतुरङ्गेषु च नवसु ललामं प्रचक्षते प्राज्ञाः ॥ ८५५ ॥
verse 5.1.1.855
page 0098