अचल

शिलोच्चय, शैल, क्षितिधर, गिरि, गोत्र, पर्वत, अहार्य, नग, शिखरिन्, सानुमत्, धर, अद्रि, कुध्र

अचलशिलोच्चयशैलक्षितिधरगिरिगोत्रपर्वताहार्याः ।
नगशिखरिसानुमन्तो धराद्रिकुध्राश्च तुल्यार्थाः ॥ १६५ ॥
verse 2.1.1.165
page 0021

ग्रावन्

शैल

कुञ्जरकरेऽपि शुण्डा ग्रावा शैले भवश्च संसारे ।
verse 5.1.1.806
page 0093