कर्क

श्वेत, शोण, रक्त, हेम, कृष्ण

गुणदेशकृतास्तेषां संज्ञाः स्युरनेकधा लोके ।
कर्कः श्वेतः शोणो रक्तो हेमश्च कृष्णवर्णोऽश्वः ॥ ४३७ ॥
verse 2.1.1.437
page 0050

शोण

हिरण्यबाहु

शोणो हिरण्यबाहुर्मेकलकन्या च नर्मदा रेवा ॥ ६७४ ॥
verse 3.1.1.674
page 0077

अरुण

शोण, रक्त, माञ्जिष्ठ, पाटल, ताम्र, लोहित

अरुणः शोणो रक्तो माञ्जिष्ठः पाटलस्तथा ताम्रः ।
लोहित इत्येकार्थाः कविभिः शब्दाः प्रयुज्यन्ते ॥ ७३३ ॥
verse 4.1.1.733
page 0084