राढा

शोभा, विभूषा, अभिख्या, सुषमा

राढा शोभा विभूषा स्यादभिख्या सुषमा समाः ॥ ५६५ ॥
verse 2.1.1.565
page 0064

लक्ष्मी

शोभा

शोभार्थेऽपि प्रयुज्यन्ते लक्ष्मीश्रीकान्तिविभ्रमाः ॥ ८१३ ॥
verse 5.1.1.813
page 0094

श्री

शोभा

शोभार्थेऽपि प्रयुज्यन्ते लक्ष्मीश्रीकान्तिविभ्रमाः ॥ ८१३ ॥
verse 5.1.1.813
page 0094

कान्ति

शोभा

शोभार्थेऽपि प्रयुज्यन्ते लक्ष्मीश्रीकान्तिविभ्रमाः ॥ ८१३ ॥
verse 5.1.1.813
page 0094

विभ्रम

शोभा

शोभार्थेऽपि प्रयुज्यन्ते लक्ष्मीश्रीकान्तिविभ्रमाः ॥ ८१३ ॥
verse 5.1.1.813
page 0094

वर्ण

शुक्लादि, ब्राह्मणादि, शोभा, अक्षर, व्रत, गीतक्रम, स्तुति, वेष

शुक्लादौ ब्राह्मणादौ च शोभायामक्षरे व्रते ।
गीतक्रमे स्तुतौ वेषे वर्णशब्दं प्रचक्षते ॥ ८६० ॥
verse 5.1.1.860
page 0098