वेद

श्रुति, आम्नाय, स्वाध्याय, छन्दस्, आगम

वेदः श्रुतिस्तथाम्नायः स्वाध्यायश्छन्द आगमः ।
verse 1.1.1.9
page 0002

कर्ण

श्रोत्र, श्रुति, श्रव, श्रवण

अङ्गुल्यः करशाखाः कर्णः श्रोत्रं श्रुतिः श्रवः श्रवणम् ।
verse 2.1.1.516
page 0059

निगम

श्रुति

मात्रा परिच्छदेऽपि क्षुद्रः क्रूरे श्रुतौ निगमः ॥ ७९६ ॥
verse 5.1.1.796
page 0092