श्वस्

श्रेयस, कल्याण, श्वोवसीय, शिव, शुभ, भविक, भावुक, श्रेयस्, भव्य, भद्र, मङ्गल

श्वः श्रेयसं स्यात्कल्याणं श्वोवसीयं शिवं शुभम् ।
भविकं भावुकं श्रेयो भव्यं भद्रं च मङ्गलम् ॥ १२२ ॥
verse 1.1.1.122
page 0015

धर्म

पुण्य, वृष, श्रेयस्, सुकृत

धर्मः पुण्यं वृषः श्रेयः सुकृतं च समं स्मृतम् ॥ १२५ ॥
verse 1.1.1.125
page 0016

शालिन्

श्रेयस्

शाली श्रेयानधृष्टो च प्रोक्तौ शालीनशारदौ ॥ ३७५ ॥
verse 2.1.1.375
page 0044