कर्क

श्वेत, शोण, रक्त, हेम, कृष्ण

गुणदेशकृतास्तेषां संज्ञाः स्युरनेकधा लोके ।
कर्कः श्वेतः शोणो रक्तो हेमश्च कृष्णवर्णोऽश्वः ॥ ४३७ ॥
verse 2.1.1.437
page 0050

गौर

श्वेत, सित, शुभ्र, वलक्ष, धवल, अर्जुन

गौरः श्वेतः सितः शुभ्रो वलक्षो धवलोऽर्जुनः ।
verse 4.1.1.732
page 0084

श्वेत

रजत

श्वेतं रजतेऽप्युक्तं रजतं हारे शरेऽपि किंशारुः ।
verse 5.1.1.791
page 0091