व्युत्पन्न

प्रहत, क्षुण्ण, संस्कृत

व्युत्पन्नः प्रहतः क्षुण्णः संस्कृतश्च निगद्यते ॥ ३५२ ॥
verse 2.1.1.352
page 0042

संस्कृत

प्रणीत-अग्नि

निर्मन्थकाष्ठमरणिः प्रणीतोऽग्निश्च संस्कृतः ।
verse 2.1.1.415
page 0048

प्रशस्त

संस्कृत

प्रच्छादितं स्यात्संवीतं प्रशस्तं संस्कृतं स्मृतम् ॥ ७८१ ॥
verse 4.1.1.781
page 0089