सदृश्

समान, सदृश, सदृक्ष, प्रख्य, प्रकाश, प्रतिम, प्रकार, तुल्य, सम, सन्निभ

सदृक् समानः सदृशः सदृक्षः,
प्रख्यः प्रकाशः प्रतिमः प्रकारः ।
तुल्यः समः सन्निभ इत्यभिन्नाः,
शब्दाः प्रयोगेषु गवेषणीयाः ॥ ६९४ ॥
verse 4.1.1.694
page 0080

साक्षात्

प्रत्यक्ष, सदृश्

प्रत्यक्षसदृशोः साक्षाद्वार्त्तासम्भाषयोः किल ॥ ८७४ ॥
verse 5.1.1.874
page 0100

प्रति

प्रधान, सदृश्

प्रकाशे सम्भवे प्रादुः प्रधानसदृशोः प्रति ।
verse 5.1.1.881
page 0100