रत्नाकर

सरस्वत्, उदधि, उदन्वत्, सरित्पति, अकूपार, पारावार, तोयनिधि, अर्णव, जलराशि, सागर, समुद्र

रत्नाकरः सरस्वानुदधिरुदन्वान्सरित्पतिरकूपारः ।
पारावारस्तोयनिधिरर्णवजलराशिसागरसमुद्राः ॥ ६५२ ॥
verse 3.1.1.652
page 0074

सिन्धु

नदी, समुद्र

नदीसमुद्रयोः सिन्धुर्देशपर्वतयोर्मरुः ।
verse 5.1.1.838
page 0096