प्राण

स्थामन्, बल, द्युम्न, ओजस्, शुष्मन्, तरस्, सह, प्रताप, पौरुष, तेजस्, विक्रम, पराक्रम

प्राणः स्थाम बलं द्युम्नमोजः शुष्म तरः सहः ।
प्रतापः पौरुषं तेजो विक्रमः स्यात्पराक्रमः स्यात्पराक्रमः ॥ ७२३ ॥
verse 4.1.1.723
page 0083

साकम्

सार्धम्, समम्, सत्रम्, सह

साकं सार्धं समं सत्रं सहार्थे सम्प्रकीर्तिताः ॥ ८७७ ॥
verse 5.1.1.877
page 0100

अमा

सह, अन्तिक

असंशये भवेदद्धा सहार्थान्तिकयोरमा ॥ ८८५ ॥
verse 5.1.1.885
page 0101