द्युम्न

द्रव्य, द्रविण, रै, सार, स्वापतेय, अर्थ, स्व, ऋक्थ, पृक्थ, वित्त, धन, हिरण्य, वसु, विभव

द्युम्नं द्रव्यं द्रविणं राः सारं स्वापतेयमर्थः स्वम् ।
ऋक्थं पृक्थं वित्तं धनं हिरण्यं च वसु विभवः ॥ ८० ॥
verse 1.1.1.80
page 0010

मज्जा

सार

त्वग्वल्कं वल्कलं प्रोक्तं मज्जा सार उदाहृतः ।
verse 2.1.1.183
page 0023

सार

श्रेष्ठ, स्थामन्, धन, शुक्र, मज्जन्

श्रेष्ठे स्थाम्नि धने शुक्रे मज्ज्ञि सार उदाहृतः ॥ ८५३ ॥
verse 5.1.1.853
page 0098