एण

कुरङ्ग, हरिण, मृग, सारङ्ग, ऋष्य, पृषत, रुरु, न्यङ्कु, रङ्कु, वातप्रमी, शम्बर, कृष्णसार

एणः कुरङ्गो हरिणो मृगः स्यात्
सारङ्ग ऋष्यः पृषतो रुरुश्च ।
न्यङ्कुस्तथा रङ्कुरिति प्रसिद्धा,
वातप्रमीशम्बरकृष्णसाराः ॥ २३० ॥
verse 2.1.1.230
page 0028

सारङ्ग

चातक

भृङ्गः कलिङ्गो धूम्याटः सारङ्गश्चातको मतः ।
verse 2.1.1.248
page 0030

सारङ्ग

शबल

सारङ्गः शबलो वर्णः कल्माषः कृष्णपाण्डुरः ॥ ७३६ ॥
verse 4.1.1.736
page 0085