हरि

मृगपति, पञ्चानन, केसरिन्, हर्यक्ष, नखरायुध, मृगरिपु, सिंह, कण्ठीरव

तुल्यार्थाः कथिता हरिर्मृगपतिः पञ्चाननः केसरी,
हर्यक्षो नखरायुधो मृगरिपुः सिंहश्च कण्ठीरवः ॥ २१४ ॥
verse 2.1.1.214
page 0026

हरि

अर्क, मर्कट, मण्डूक, विष्णु, वासव, वायु, तुरङ्ग, सिंह, शीतांशु, यम

अर्कमर्कटमण्डूकविष्णुवासववायवः ।
तुरङ्गसिंहशीतांशुयमाश्च हरयो दश ॥ ८५६ ॥
verse 5.1.1.856
page 0098