बाणासन

द्रुणा, मौर्वी, ज्या, सिञ्जिनी, गुण, जीवा

बाणासनं द्रुणा स्यान्मौर्वी ज्या सिञ्जिनी गुणो जीवा ॥ ४६४ ॥
verse 2.1.1.464
page 0053

सिञ्जिनी

पादकटक, तुलाकोटि, नूपुर, मञ्जीर, हंसक, चरणाभरण

सिञ्जिनी पादकटकस्तुलाकोटिस्तु नूपुरम् ।
मञ्जीरं हंसकं स्त्रीणां चरणाभरणं स्मतम् ॥ ५६१ ॥
verse 2.1.1.561
page 0064

गुण

सत्त्वादि, रूपादि, शौर्यादि, तन्तु, सिञ्जिनी, अप्रधान

सत्त्वादौ रूपादौ शौर्यादौ तन्तुषु प्रयोगज्ञाः ।
गुणशब्दं सिञ्जिन्यां प्रयोजयन्त्यप्रधानेऽपि ॥ ८६५ ॥
verse 5.1.1.865
page 0099