आदित्य

त्रिदश, सुर, सुमनस्, स्वर्गौकस्, देवता, गीर्वाण, ऋभु, अमर, मरुत्, वृन्दारक, निर्जर, अस्वप्न, विबुध, त्रिविष्टपसद्, लेख, सुपर्वन्, अमृताशन, अनिमिष, देव, दैवत

आदित्यास्त्रिदशाः सुराः सुमनसः स्वर्गौकसो देवता,
गीर्वाणा ऋभवोऽमराश्च मरुतो वृन्दारका निर्जराः ।
अस्वप्ना विबुधास्त्रिविष्टपसदो लेखाः सुपर्वाण इ-,
त्याख्याता अमृताशना अनिमिषा देवास्तथा दैवतम् ॥ ४ ॥
verse 1.1.1.4
page 0001

पुष्प

प्रसव, कुसुम, प्रसूनक, सुमनस्

पुष्पं प्रसवः कुसुमं प्रसूनकं सुमनसः समाख्याताः ।
verse 2.1.1.186
page 0023