अर्थवाद

प्रशंसा, स्तोत्र, ईडा, स्तुति, नुति, विकत्थन, स्तव, श्लाघा, वर्णना

अर्थवादः प्रशंसा च स्तोत्रमीडा स्तुतिर्नुतिः ।
विकत्थनं स्तवः श्लाघा वर्णना च निगद्यते ॥ १४५ ॥
verse 1.1.1.145
page 0018

वर्ण

शुक्लादि, ब्राह्मणादि, शोभा, अक्षर, व्रत, गीतक्रम, स्तुति, वेष

शुक्लादौ ब्राह्मणादौ च शोभायामक्षरे व्रते ।
गीतक्रमे स्तुतौ वेषे वर्णशब्दं प्रचक्षते ॥ ८६० ॥
verse 5.1.1.860
page 0098