प्राण

स्थामन्, बल, द्युम्न, ओजस्, शुष्मन्, तरस्, सह, प्रताप, पौरुष, तेजस्, विक्रम, पराक्रम

प्राणः स्थाम बलं द्युम्नमोजः शुष्म तरः सहः ।
प्रतापः पौरुषं तेजो विक्रमः स्यात्पराक्रमः स्यात्पराक्रमः ॥ ७२३ ॥
verse 4.1.1.723
page 0083

सार

श्रेष्ठ, स्थामन्, धन, शुक्र, मज्जन्

श्रेष्ठे स्थाम्नि धने शुक्रे मज्ज्ञि सार उदाहृतः ॥ ८५३ ॥
verse 5.1.1.853
page 0098

सत्त्व

प्रकृतिगुण, सत्ता, स्थामन्, भूत

प्रकृतिगुणे सत्तायां स्थामनि भूते च सत्त्वं स्यात् ॥ ८६८ ॥
verse 5.1.1.868
page 0099