सूर्मी

स्थूणा, लोहमयी-प्रतिमा

अन्यलोहमयी प्राज्ञैः सूर्मी स्थूणा च कथ्यते ॥ १३१ ॥
verse 1.1.1.131
page 0016

स्तम्भ

स्थूणा, स्तब्धत्व

स्थूणास्तब्धत्वयोः स्तम्भ इला वागध्न्ययोरपि ॥ ८३४ ॥
verse 5.1.1.834
page 0096