अपसर्प

चार, प्रणिधि, गूढपूरुष, यथार्थवर्ण, मन्त्रज्ञ, स्पश, हेरक

अपसर्पश्चरश्चारः प्रणिधिर्गूढपूरुषः ।
यथार्थवर्णो मन्त्रज्ञः स्पशो हेरक उच्यते ॥ ४२५ ॥
verse 2.1.1.425
page 0049

स्पश

रण

संस्तरः प्रस्तहेऽप्युक्तो हनौ कुञ्जो रणे स्पशः ।
verse 5.1.1.818
page 0094