ह्राद

नाद, शब्द, स्वान, ध्वान, स्वर, रव, घोष

ह्रादो नादः शब्दः स्वानो ध्वानः स्वरो रवो घोषः ।
verse 1.1.1.138
page 0017

स्वर

अकारादि, षड्जादि, उदात्तादि, प्राणिस्वन

अकारादिषु वर्णेषु षड्जादिषु च सप्तसु ।
उदात्तादिषु विज्ञेयः प्राणिनां च स्वने स्वरः ॥ ८६३ ॥
verse 5.1.1.863
page 0099