स्वर्

स्वर्ग, सुरसद्मन्, त्रिदशावास, त्रिविष्टप, त्रिदिव, द्यो, गो, अमर्त्यभुवन, नाक, ऊर्ध्वलोक

स्वः स्वर्गः सुरसद्म त्रिदशावासस्त्रिविष्टपं त्रिदिवम् ।
द्यौर्गौरमर्त्यभुवनं नाकः स्यादूर्ध्वलोकश्च ॥ ३ ॥
verse 1.1.1.3
page 0001

इडा

नाडी, स्वर्ग, क्षिति

मन्युर्दैन्ये क्रतौ कोपे नाडीस्वर्गक्षितिष्विडा ॥ ८४६ ॥
उक्तानामप्यनुक्तानां शब्दानामिह संग्रहः ।
verse 5.1.1.846
page 0097

गो

दिक्, दृष्टि, दीधिति, स्वर्ग, वज्र, वाक्, बाण, वारि, भूमि, पशु

दिग्दृष्टिदीधितिस्वर्गवज्रवाग्वाणवारिषु
भूमौ पशौ च गोशब्दो विद्वद्भिर्दशसु स्मृतः ॥ ८५४ ॥
verse 5.1.1.854
page 0098