प्रमोद

प्रमद, हर्ष, प्रीति, उत्कर्ष, उद्धव, सम्मद, मुद्, आनन्द, शर्मन्, जोषम्, शम्, सुख

प्रमोदप्रमदौ हर्षः प्रीतिरुत्कर्ष उद्धवः ।
सम्मदो मुत्तथानन्दः शर्म जोषं च शं सुखम् ॥ १२३ ॥
verse 1.1.1.123
page 0015

रोमाञ्च

पुलक, कण्टक, उद्धुषण, उल्लकसन, रोमोद्गम, रोमविकार, हर्ष

रोमाञ्चः पुलकः स्यात्कण्टकमुद्धुषणमुल्लकसनं च ।
रोमोद्गमरोमविकाररोमहर्षाः समानार्थाः ॥ ६५१ ॥
verse 3.1.1.651
page 0074