मारण

निशरण, निवर्हण, सूदन, निरसन, निशुम्भन, घातन, प्रशमन, प्रमापण, वर्जन, विशसन, प्रवासन, निर्वापण, निर्वासन, कदन, व्यापादन, निर्ग्रन्थन, आलम्भ, प्रमया, हिंसा, संज्ञपन

मारणं निशरणं निवर्हणं,
सूदनं निरसनं निशुम्भनम् ।
घातनं प्रशमनं प्रमापणं,
वर्जनं विशसनं प्रवासनम् ॥ ४७७ ॥
निर्वापणनिर्वासनकदनव्यापादनानि तुल्यानि ।
निर्ग्रन्थनमालम्भः प्रमया हिंसा च संज्ञपनम् ॥ ४७८ ॥
verse 2.1.1.477
page 0055

हिंसा

चौर्यादि

चौर्यादावपि हिंसा प्रसरः प्रणयेऽपि निर्दिष्टः ॥ ८१० ॥
verse 5.1.1.810
page 0093