अर्चिस्

कीला, ज्वाला, वर्चस्, तेजस्, त्विष्, ज्योतिस्, हेति, द्युति, दीप्ति, रुच्, शिखा, प्रभा, रश्मि

अर्चिः कीला ज्वाला वर्चस्तेजस्त्विषस्तथा ज्योतिः ।
हेतिद्युतिदीप्तिरुचः शिखाप्रभारश्मयः समानार्थाः ॥ ६५ ॥
verse 1.1.1.65
page 0009

हेति

शस्त्र, प्रहरण, आयुध, अस्त्र

हेतिः शस्त्रं प्रहरणमायुधमस्त्रं चतुर्विधं तच्च ।
verse 2.1.1.462
page 0053